संस्कृतेन पाठनं संस्कृताय जीवनम्।
संस्कृतेन पाठनं संस्कृताय अर्पणम्॥
एकैकपदमपि निक्षिपाम तत्पथे
प्रत्यूहकण्टकम् उत्खनाम तत्पथे
लक्ष्यमुन्नतं तदा प्राप्नुयाम तत्पथे ॥ संस्कृतेन ॥
चिन्न्तितं व्रतमिदम् आचाराम जीवने
स्वीकृतं व्रतमिदं न त्यजाम जीवने
परजनैरपि व्रतं कारयाम जीवने ॥ संस्कृतेन ॥
संस्कृतेन चिन्तनं मानसोल्लासनम्
संस्कृतेन लेखनं सर्वकार्यसाधनम्
संस्कृतेन भाषणं भरतवर्षभूषणम्॥ संस्कृतने ॥
- जि. महाबलेश्वरभट्टः
बालकाण्डः
१ शुद्धब्रह्मपरात्पर राम ।
२ कालात्मकपरमेश्वर राम ।
३ शेषतल्पसुखनिद्रित राम ।
४ ब्रह्माद्यमरप्रार्थित राम ।
५ चण्डकिरणकुलमण्डन राम ।
६ श्रीमद्दशरथनन्दन राम ।
७ कौसल्यासुखवर्धन राम ।
८ विश्वामित्रप्रियधन राम ।
९ घोरताटकाघातक राम ।
१० मारीचादिनिपातक राम ।
११ कौशिकमखसंरक्षक राम ।
१२ श्रीमदहल्योद्धारक राम ।
१३ गौतममुनिसम्पूजित राम ।
१४ सुरमुनिवरगणसंस्तुत राम ।
१५ नाविकधाविकमृदुपद राम ।
१६ मिथिलापुरजनमोहक राम ।
१७ विदेहमानसरञ्जक राम ।
१८ त्र्यम्बककार्मुखभञ्जक राम ।
१९ सीतार्पितवरमालिक राम ।
२० कृतवैवाहिककौतुक राम ।
२१ भार्गवदर्पविनाशक राम ।
२२ श्रीमदयोध्यापालक राम ।
अयोध्याकाण्डः
२३ अगणितगुणगणभूषित राम ।
२४ अवनीतनयाकामित राम ।
२५ राकाचन्द्रसमानन राम ।
२६ पितृवाक्याश्रितकानन राम ।
२७ प्रियगुहविनिवेदितपद राम ।
२८ तत्क्षालितनिजमृदुपद राम ।
२९ भरद्वाजमुखानन्दक राम ।
३० चित्रकूटाद्रिनिकेतन राम । 30 ।
३१ दशरथसन्ततचिन्तित राम ।
३२ कैकेयीतनयार्थित राम ।
३३ विरचितनिजपितृकर्मक राम ।
३४ भरतार्पितनिजपादुक राम ॥
अरण्यकाण्डः
३५ दण्डकावनजनपावन राम ।
३६ दुष्टविराधविनाशन राम ।
३७ शरभङ्गसुतीक्ष्णार्चित राम ।
३८ अगस्त्यानुग्रहवर्धित राम ।
३९ गृध्राधिपसंसेवित राम ।
४० पञ्चवटीतटसुस्थित राम । 40 ।
४१ शूर्पणखार्तिविधायक राम ।
४२ खरदूषणमुखसूदक राम ।
४३ सीताप्रियहरिणानुग राम ।
४४ मारीचार्तिकृदाशुग राम ।
४५ विनष्टसीतान्वेषक राम ।
४६ गृध्राधिपगतिदायक राम ।
४७ शबरीदत्तफलाशन राम ।
४८ कबन्धबाहुच्छेदन राम ॥
किष्किन्धाकाण्डः
४९ हनुमत्सेवितनिजपद राम ।
५० नतसुग्रीवाभीष्टद राम ।
५१ गर्वितवालिसंहारक राम ।
५२ वानरदूतप्रेषक राम ।
५३ हितकरलक्ष्मणसंयुत राम ।
सुन्दरकाण्डः
५४ कपिवरसन्ततसंस्मृत राम ।
५५ तद्गतिविघ्नध्वंसक राम ।
५६ सीताप्राणधारक राम ।
५७ दुष्टदशाननदूषित राम ।
५८ शिष्टहनूमद्भूषित राम ।
५९ सीतावेदितकाकावन राम ।
६० कृतचूडामणिदर्शन राम ।
६१ कपिवरवचनाश्वासित राम ।
युद्धकाण्डः
६२ रावणनिधनप्रस्थित राम ।
६३ वानरसैन्यसमावृत राम ।
६४ शोषितसरिदीशर्थित राम ।
६५ विभीष्णाभयदायक राम ।
६६ पर्वतसेतुनिबन्धक राम ।
६७ कुम्भकर्णशिरश्छेदक राम ।
६८ राक्षससङ्घविमर्धक राम ।
६९ अहिमहिरावणचारण राम ।
७० संहृतदशमुखरावण राम ।
७१ विधिभवमुखसुरसंस्तुत राम ।
७२ खस्थितदशरथवीक्षित राम ।
७३ सीतादर्शनमोदित राम ।
७४ अभिषिक्तविभीषणनत राम । (नत)
७५ पुष्पकयानारोहण राम ।
७६ भरद्वाजादिनिषेवण राम ।
७७ भरतप्राणप्रियकर राम ।
७८ साकेतपुरीभूषण राम ।
७९ सकलस्वीयसमानत राम ।
८० रत्नलसत्पीठास्थित राम ।
८१ पट्टाभिषेकालङ्कृत राम ।
८२ पार्थिवकुलसम्मानित राम ।
८३ विभीषणार्पितरङ्गक राम ।
८४ कीशकुलानुग्रहकर राम ।
८५ सकलजीवसंरक्षक राम ।
८६ समस्तलोकाधारक राम ।
८७ आगतमुनिगणसंस्तुत राम ।
उत्तरकाण्डः
८८ विश्रुतदशकण्ठोद्भव राम ।
८९ सीतालिङ्गननिर्वृत राम ।
९० नीतिसुरक्षितजनपद राम ।
९१ विपिनत्याजितजनकज राम ।
९२ कारितलवणासुरवध राम ।
९३ स्वर्गतशम्बुक संस्तुत राम ।
९४ स्वतनयकुशलवनन्दित राम ।
९५ अश्वमेधक्रतुदीक्षित राम ।
९६ कालावेदितसुरपद राम ।
९७ आयोध्यकजनमुक्तिद राम ।
९८ विधिमुखविभुदानन्दक राम ।
९९ तेजोमयनिजरूपक राम ।
१०० संसृतिबन्धविमोचक राम ।
१०१ धर्मस्थापनतत्पर राम ।
१०२ भक्तिपरायणमुक्तिद राम ।
१०३ सर्वचराचरपालक राम ।
१०४ सर्वभवामयवारक राम ।
१०५ वैकुण्ठालयसंस्ठित राम ।
१०६ नित्यानन्दपदस्ठित राम ।
राम राम जय राजा राम ।
राम राम जय सीता राम ।
राम राम जय राजा राम ।
राम राम जय सीता राम ॥
पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ।
ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरम् ॥
संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम् ।
संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरम् ॥
संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन् ।
आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरम् ॥
हिन्दुधर्मं समाजं च पवित्रां संस्कृतिं तथा ।
संरक्ष्य ननु कुर्याम विश्वं शान्तिसमन्वितम् ॥